B 310-24 Amaruśataka
Manuscript culture infobox
Filmed in: B 310/24
Title: Amaruśataka
Dimensions: 37.3 x 15.2 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/955
Remarks:
Reel No. B 310-24
Title Amaruśataka
Author Amaruka / Śaṃkarācārya
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 37.3 x 15.2 cm
Folios 31
Lines per Folio 11–15
Foliation figures in right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/955
Manuscript Features
The mūla is placed in the middle of the pages.
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
surāsuraśiroratnamarīcikhacitāṃghraye ||
vighnāṃdhakārasūryyāya gaṇādhipataye namo namaḥ ||
jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
preṃkhannakhāṃśucayasaṃvalito mṛḍānyāḥ ||
tvāṃ pātu maṃjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ || 1 ||
mṛḍānyāḥ durgāyāḥ kaṭākṣaḥ tvāṃ pātv iti saṃbaṃdhaḥ | kīdṛśaḥ kaṭākṣaḥ | jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhaprekhan(!)nakhāṃ[[śu]]cayasaṃvalitaḥ | jyākṛṣṭyāṃ baddhaḥ khaṭakāmukhapāṇiḥ | khaṭakāmukho nāma dhanurākarṣaṇahastaviśeṣaḥ | tarjanīmadhyamāyogāt puṃkho(!) ṃguṣṭena pīḍyate || (fol. 1v1-3, 6)
End
sālataukena navakomalapallavena
pādena nūpuravatā madalālasena ||
yas tāḍyate dayitayā praṇayāparādhāt
so ṃgīkṛto bhagavatā makaradhvajena || 101 || (fol. 31r7–8)
astravrīḍānāmasaṃ vāribhāvāḥ nāyikā svīyā mugdyākhyā (!) svādhina (!)patikā ca nāyakonukūlaḥ saṃbhogaśṛṃgāra ceṣṭā kṛtaṃ sahāsyaṃ śṛṃgāranarmahetur alaṃkāraḥ || 100 ||
sarabha sakaravegād bhraṣṭavarṇādi doṣo
yadiha va tu vācā pustake hastadoṣāt
sakala guṇavihīnaḥ sadguṇa svakāmaḥ (!)
karakṛtam aparādhaṃ kṣaṃtum arhati (!) saṃtaḥ || (fol. 31v12–13)
Colophon
iti śrīśaṃkarācāryaviracitaṃ amaruśatakaṃ sampūrṇām || ity amaruśatakavyākhyānaṃ samāptaṃ || (fol.31v9)
Microfilm Details
Reel No. B 310/24
Date of Filming 05-07-1972
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 28-07-2003
Bibliography