B 310-24 Amaruśataka

Manuscript culture infobox

Filmed in: B 310/24
Title: Amaruśataka
Dimensions: 37.3 x 15.2 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/955
Remarks:

Reel No. B 310-24

Title Amaruśataka

Author Amaruka / Śaṃkarācārya

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 37.3 x 15.2 cm

Folios 31

Lines per Folio 11–15

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/955

Manuscript Features

The mūla is placed in the middle of the pages.

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

surāsuraśiroratnamarīcikhacitāṃghraye ||
vighnāṃdhakārasūryyāya gaṇādhipataye namo namaḥ ||

jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭha-
preṃkhannakhāṃśucayasaṃvalito mṛḍānyāḥ ||
tvāṃ pātu maṃjaritapallavakarṇapūra-
lobhabhramadbhramaravibhramabhṛtkaṭākṣaḥ || 1 ||

mṛḍānyāḥ durgāyāḥ kaṭākṣaḥ tvāṃ pātv iti saṃbaṃdhaḥ | kīdṛśaḥ kaṭākṣaḥ | jyākṛṣṭibaddhakhaṭakāmukhapāṇipṛṣṭhaprekhan(!)nakhāṃ[[śu]]cayasaṃvalitaḥ | jyākṛṣṭyāṃ baddhaḥ khaṭakāmukhapāṇiḥ | khaṭakāmukho nāma dhanurākarṣaṇahastaviśeṣaḥ | tarjanīmadhyamāyogāt puṃkho(!) ṃguṣṭena pīḍyate || (fol. 1v1-3, 6)

End

sālataukena navakomalapallavena
pādena nūpuravatā madalālasena ||
yas tāḍyate dayitayā praṇayāparādhāt
so ṃgīkṛto bhagavatā makaradhvajena || 101 || (fol. 31r7–8)

astravrīḍānāmasaṃ vāribhāvāḥ nāyikā svīyā mugdyākhyā (!) svādhina (!)patikā ca nāyakonukūlaḥ saṃbhogaśṛṃgāra ceṣṭā kṛtaṃ sahāsyaṃ śṛṃgāranarmahetur alaṃkāraḥ || 100 ||

sarabha sakaravegād bhraṣṭavarṇādi doṣo
yadiha va tu vācā pustake hastadoṣāt
sakala guṇavihīnaḥ sadguṇa svakāmaḥ (!)
karakṛtam aparādhaṃ kṣaṃtum arhati (!) saṃtaḥ || (fol. 31v12–13)

Colophon

iti śrīśaṃkarācāryaviracitaṃ amaruśatakaṃ sampūrṇām || ity amaruśatakavyākhyānaṃ samāptaṃ || (fol.31v9)

Microfilm Details

Reel No. B 310/24

Date of Filming 05-07-1972

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 28-07-2003

Bibliography